Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Administer Sanskrit Meaning

अधिविधा, अभिदा, दाविदा, विधा, संधू

Definition

कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
किंचन कार्यं सम्यग्रीत्या सम्पादयितुं द्रव्यसामग्रीणां पूर्वमेव परिकल्पनानुकूलः व्यापारः।
स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलः व्यापारः।
स्वाधिकारनिवृत्तिपूर्वकं कस्मै अपि प्रदानानुकूलः व्यापारः।
ऋणादीनां शोधनानुकूलः व्यापारः।
दानप्रेरणान

Example

प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
यात्रायां श्यामः भोजनं पूर्वमेव अकल्पयत्।
सः स्वस्य भूमिं मन्दिरं निर्मातुम् अदात्।
अध्यापकः तस्मै पारितोषिकम् अयच्छत्।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
रामः मोहनं वित्तकोशेन ऋणं दापयति।
कुसीदाख्यम्