Administration Sanskrit Meaning
प्रबन्धनम्, व्यवस्थापनम्
Definition
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
रचनस्य क्रिया।
देशराज्यादीनां प्रबन्धनं क्रियमाणा संस्था।
जनेषु शासनं कर्तुं वर्तमानः जनसमूहः विभागः वा।
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।
प्रत्येकस्य कार्यस्य व्यवस्थापनं सम्यक् भवेत्।
सर्वकारः नीतिम् अनुसृत्य आचरणं कुर्यात्।
अस्याः संस्थायाः प्रशासनं भ्रष्टाचारे लिप्तम् अस्ति।
Undoable in SanskritKama in SanskritLaden in SanskritFollow in SanskritGanesa in SanskritFace Fungus in SanskritPair in SanskritImperium in SanskritSot in SanskritAristocratic in SanskritEmbellish in SanskritUnchanged in SanskritRepresentative in SanskritWipeout in SanskritSubmerge in SanskritBasil in SanskritBound in SanskritEighty-fifth in SanskritNumeration in SanskritCurb in Sanskrit