Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Admission Sanskrit Meaning

प्रवेशनम्, प्रवेशशुल्कः

Definition

यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
येन प्रवेशः कृतः।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
सः शुल

Example

वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
सभागारे प्रविष्टाः जनाः।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
अस्य विद्यालयस्य