Admit Sanskrit Meaning
अङ्गीकृ, संध्या, स्वीकृ
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
अन्यस्मात् ग्रहणस्य क्रिया।
क्रियासु कार्येषु वा नियोजनानुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
इदं कार्यं सम्पादयितुं सः सप्त जनान् न्ययुङ्क्त।
अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।
Fear in SanskritCompass in SanskritStraighten in SanskritComplaint in SanskritJust Now in SanskritHazard in SanskritDownslope in SanskritAll Of A Sudden in SanskritHonest in SanskritMake Headway in SanskritFrequently in SanskritGathered in SanskritCoral in SanskritHumiliated in SanskritCorrupt in SanskritHeavy in SanskritSuspire in SanskritWarm in SanskritEscape in SanskritFormer in Sanskrit