Admittance Sanskrit Meaning
प्रवेशनम्
Definition
येन प्रवेशः कृतः।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
पूरणस्य क्रिया।
यत् न्यायलये उपस्थापितम्।
Example
सभागारे प्रविष्टाः जनाः।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
गोण्यां धान्यस्य पूर्तिः भवति।
रहीमेण आवेदितं प्रकरणं पर्यस्तम्।
Even in SanskritShift in SanskritSimplicity in SanskritDefeated in SanskritChronicle in SanskritWed in SanskritAnus in SanskritStipulation in SanskritObtainable in SanskritWaster in SanskritToad in SanskritFighting in SanskritRaw in SanskritOverdone in SanskritFifty-fifth in SanskritSodden in SanskritVillain in SanskritDig in SanskritReverse in SanskritBowel Movement in Sanskrit