Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ado Sanskrit Meaning

वितण्डा

Definition

कमपि लघुतरं विषयम् अधिकृत्य कृतः वादः कलहः वा।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।

क्रियायुक्तस्य अवस्था भावः वा।

Example

भवता वितण्डां प्रसारयित्वा परस्परं कलहयितुं प्रवर्तिताः वयम्।

शवे क्रियायुक्तता न भवति।