Adopted Sanskrit Meaning
अङ्गीकृत, अभ्युपगत, आश्रुत, उररीकृत, ऊरीकृत, दत्तक, प्रतिज्ञात, स्वीकृत
Definition
यस्यार्थे अनुमतिः प्राप्ता।
यस्य श्रवणं जातम्।
यस्य स्वीकारं कृतम्।
यस्य प्रमाणं निर्दिष्टम्।
शास्त्रं विधिं वा अनुसृत्य पुत्रीकृतः पुत्रः।
यः शास्त्रानुसारेण पुत्रीकृतः।
यत् धृतम्।
यः ग्रस्यते।
समीपागतः।
यस्मिन् विषये प्रतिज्ञा कृता।
Example
अहं स्वीकृतं कार्यम् एव करोमि।
अस्माकम् अपठिता मातामही आवाभ्यां श्रुतां कथां श्रावयति।
तेन कार्यं सहर्षम् स्वीकृतम्।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
श्यामः श्रेष्ठी मनोहरस्य दत्तकः पुत्रः अस्ति।
रोशनः बाबूलालम
Apace in SanskritMale Child in SanskritPropinquity in SanskritStoppage in SanskritSugarcane in SanskritEffort in SanskritBanner in SanskritLaudable in SanskritThief in SanskritCharcoal in SanskritStain in SanskritSpecially in SanskritRapidly in SanskritHeat in SanskritDenial in SanskritSkin Problem in SanskritMeeting in SanskritTidy Sum in SanskritWithal in SanskritNitre in Sanskrit