Adoption Sanskrit Meaning
अङ्गीकारः, आवानम्, ग्रहणम्, प्रतिग्रहः, प्रतिग्रहणम्, प्रतिपत्तिः, स्वीकरणम्, स्वीकारः
Definition
स्वीकरणस्य क्रिया।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
यस्यार्थे अनुमति
Example
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
मम राशिः कन्या ।
अहं स्वीकृतं कार्यम् एव करोमि।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
साधु क
Urinal in SanskritHumbly in SanskritRoute in SanskritThrob in SanskritAir in SanskritScientific Agriculture in SanskritInundation in SanskritCreate in SanskritSketch in SanskritPeanut Vine in SanskritStepfather in SanskritMultiplier Factor in SanskritFlick in SanskritBunco in SanskritShadow in SanskritSlim in SanskritSedge in SanskritWide in SanskritFracture in SanskritProcurable in Sanskrit