Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adornment Sanskrit Meaning

अलङ्करणम्, प्रसाधनम्, भूषणम्, मण्डनम्

Definition

सा उक्तिः या अन्यान् प्रति दुःखदायिका तथा च विपरीतरुपेण कृता निन्दा।
चित्तस्य उत्तेजिता अवस्था।

स्त्रीणाम् अलङ्कारवस्त्रादीभिः स्वस्य अलङ्करणम्।
वस्त्रधारणकेशरचनापूर्वकसज्जनानुकूलः व्यापारः।
शोभावर्धनम्।
विशेषरीत्या वस्त्रादीनां धारणम्।
रुग्णावस्था आरोग्यस्य अभावः वा।
अलङ्कर्तुं यत् प्रयुज्यते।

Example

आधुनिकाः नेतारः अधिक्षेपे एव कुशलाः।
अहम् आवेगे किमपि अजल्पम्।

सीता रूपसज्जा-कक्षे एकघण्टातः रूपसज्जां करोति।
वधूः आदौ उपसाधयति पश्चात् विवाहमण्डपम् आगच्छति।
राजपुत्रस्य राज्याभिषेकस्य समये राजप्रासादस्य अलङ्करणम् अतीव मनोहारि आसीत