Adult Male Sanskrit Meaning
चर्षणिः, जनः, नरः, ना, पञ्च़जनः, पुमान्, पुरुषः, पुंव्यक्तिः, पूरुषः, भूस्पृक्, मनुः, मनुजः, मनुभूः, मनुष्यः, मर्त्यः, मानवः, मानुषः, मालः, वीरः, वृधसानः, वृधसानुः
Definition
मनुष्यजातीयः कोऽपि।
पुमान् मानवजातीयः।
यः सेवते।
यः बलवान् अस्ति तथा च यः वीरायते।
व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम-मध्यम-प्रथमाः।
स्त्रियः पाणिग्रहीता।
सः द्विपदः यः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
कुन्तेः तृतीयः पुत्रः।
Example
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
व्याकरणे त्रिविधः पुरुषः उत्तम-मध्यम-प्रथमाः।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
Incurable in SanskritMesmerised in SanskritTitty in SanskritStrongly in SanskritVulgar in SanskritGettable in SanskritFlank in SanskritFearful in SanskritSpeedometer in SanskritGreenness in SanskritRelaxation in SanskritCoriander in SanskritNaughty in SanskritDecease in SanskritContamination in SanskritAdvance in SanskritRaft in SanskritFacial Expression in SanskritCreate in SanskritThirsty in Sanskrit