Adulterous Sanskrit Meaning
व्यभिचारिन्
Definition
यः दुष्कर्माणि करोति।
यः इच्छति।
खगविशेषः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
यः व्यभिचारं करोति।
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
सुखभोगे आसक्तः।
यः वेश्यया सम्भोगं करोति।
स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्
Example
दुष्कर्मणः भेतव्यं न दुष्कर्मिणः।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
सारसाय मत्स्यं रोचते।
सः कामुकः व्यक्तिः अस्ति।
आदिवासीजनैः एकः व्यभिचारी कर्मकरः ताडितः।
व्यभिचारिनं जनाः हीनं मन्यन्ते।
अशोकः भारते सर्वत्र दृश्यते।
Authorized in SanskritPentad in SanskritBlindness in SanskritNotice in SanskritBordello in SanskritMan Of Science in SanskritDanger in SanskritWeariness in SanskritGathered in SanskritIndian Buffalo in SanskritGaunt in SanskritMute in SanskritKorea in SanskritScrew in SanskritIndian Hemp in SanskritSiva in SanskritDaring in SanskritDhal in SanskritSnap in SanskritUtter in Sanskrit