Adulthood Sanskrit Meaning
तारुण्यम्, यौवनम्, वयः
Definition
बाल्यवृद्धावस्थयोः मध्यगता अवस्था।
कस्यापि तारुणस्य कालः।
स्त्रीषु यौवनस्य स्तनरूपीयं लक्षणं चिह्नं।
परिपक्वस्य अवस्था भावो वा।
मनुष्याय समूहाय वा दत्तं विशिष्टं कार्यम् ।
Example
आषोडशाद् भवेद् बालः तरुणः ततः उच्यते। वृद्धः स्यात् सप्ततेर् ऊर्ध्वं वर्षीयान् नवतेः परमम्॥
तृणकोटिसमं वित्तं तारुण्याद् वित्तकोटिषु।
युवतिः यौवनलक्षणेन शोभते।
तस्य मानसिकी प्रौढिः वयसः अनुसारं नास्ति।
व्यञ्जनसूचेः निर्माणस्य दायित्वं मम अस्ति ।
Secure in SanskritDreadfulness in SanskritDust Devil in SanskritRancor in SanskritBack in SanskritCrafter in SanskritNew South Wales in SanskritPress in SanskritTestament in SanskritRadiate in SanskritTheft in SanskritDrape in SanskritPlaced in SanskritEgyptian Pea in SanskritSmall in SanskritTape in SanskritThinness in SanskritIgnorant in SanskritSense in SanskritConceptualisation in Sanskrit