Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adulthood Sanskrit Meaning

तारुण्यम्, यौवनम्, वयः

Definition

बाल्यवृद्धावस्थयोः मध्यगता अवस्था।
कस्यापि तारुणस्य कालः।
स्त्रीषु यौवनस्य स्तनरूपीयं लक्षणं चिह्नं।
परिपक्वस्य अवस्था भावो वा।
मनुष्याय समूहाय वा दत्तं विशिष्टं कार्यम् ।

Example

आषोडशाद् भवेद् बालः तरुणः ततः उच्यते। वृद्धः स्यात् सप्ततेर् ऊर्ध्वं वर्षीयान् नवतेः परमम्॥
तृणकोटिसमं वित्तं तारुण्याद् वित्तकोटिषु।
युवतिः यौवनलक्षणेन शोभते।
तस्य मानसिकी प्रौढिः वयसः अनुसारं नास्ति।
व्यञ्जनसूचेः निर्माणस्य दायित्वं मम अस्ति ।