Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Advance Sanskrit Meaning

अग्रगतिः, अग्रगमनम्, अग्रसरणम्, अधिवृध्, अध्येध्, अनुरञ्ज्, अभिजि, अभिवृध्, अभिषह्, उज्जि, उत्कृष्टपदे नियुज्, उत्तु, उदृ, ऋध्, एध्, क्रन्तिः, क्रमः, क्रमणम्, गतिः, गमनम्, जि, निर्जि, पदवर्धनं कृ, पदवृद्धिं कृ, पुरस्कृ, पुष्, प्रकॢप्, प्रक्रमः, प्रगमनम्, प्रजि, प्रतिपत्तिं दा, प्रतिपद्, प्रबलय, प्रयाणम्, प्रवर्धय, प्रवृध्, प्रसरः, प्रसरणम्, महीय, यात्रा, रुह्, विजि [आप], विनिर्जि, विवृध्, शोधनम्, श्रेष्

Definition

मित्रयोः परस्परसम्बन्धः।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
यः गते काले पदम् अधिकृतवान्।
दैर्घ्यं विस्तारः च।
हस्तौ पादौ च प्रसार्य किञ्चित् शयनसदृशावस्थायाम् आसनात्मकः व्यापारः

Example

हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
अद्य सभायां नैके भूतपूर्वाः मन्त्रिणः सन्ति।
भारतदेशस्य विस्तारः आ हिमालयात् कन्याकुमारीं यावत् अस्ति।
आपणात् आगतेन तेन सुखासने स्वशरीरं पर्यप्रथत।
सङ्कटान् प्रथमतः अग्रगामी पराङ्मुखीकरोति।
सूचेः अग्रं