Advantaged Sanskrit Meaning
अनुग्रहपात्र, कृपापात्र, दयापात्र
Definition
सा स्थिति यस्यां किमपि कार्यं व्यवधानेन विना संपन्नतां नीयते।
यः कृपाम् अर्हति।
केन अपि उपकरणेन सङ्घटनेन वा विशिष्टकार्यस्य कृते प्रदत्ता व्यवस्था।
यद् आनीयते।
Example
भवतः सह कार्यकरणे मया बहु सौख्यम् अनुभूतम्।
मोहनः मन्त्रीमहोदयस्य कृपापात्रम् अस्ति।
अस्मिन् भ्रमणध्वनौ आन्तर्जाल-सेवा अपि उपलभ्यते।
विवाहार्थम् आनीतानि वस्तूनि प्रकोष्ठे स्थापयतु।
Subsequently in SanskritDistich in SanskritInviolable in SanskritHold Out in SanskritStealer in SanskritForenoon in SanskritUnborn in SanskritSafety Pin in SanskritBreak in SanskritPaschal Celery in SanskritNursing in SanskritCompetition in SanskritUntutored in SanskritMonk in SanskritTheatre Stage in SanskritPattern in SanskritEthos in SanskritReasoned in SanskritSteamboat in SanskritLiterary Genre in Sanskrit