Advantageous Sanskrit Meaning
अर्थकर, अर्थयुक्त, अर्थशील, फलद, फलिन्, लभनीय, लाभकर, लाभद, लाभदायक, लाभप्रद, सफल
Definition
यः अनुगृह्णाति।
यस्मात् लाभः भवति।
उपयुक्तद्रव्यादिः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यक्षानां राजा यः इन्द्रस्य कोशाध्यक्षः अस्ति।
यः उपकारं करोति।
येन धनं दीयते।
गुरुं धनं दत्त्वा विद्याभ्यासं यः करोति तादृशः शिष्यः ।
Example
अनुग्राहिणः पुरुषस्य जीवनं शान्तियुक्तम् अस्ति।
काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
बालकानां कृते एषः ग्रन्थः उपयोगी अस्ति।
सज्जनानाम् उपदेशः हितकारी अस्ति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
कुबेरः रावणस्य भ्राता आसीत्।
साम्प्र
Womb in SanskritBlow in SanskritEunuch in SanskritResidence in SanskritTip in SanskritUnacceptable in SanskritThought in SanskritPlenty in SanskritWorriedly in SanskritUgly in SanskritRepulsive in SanskritGanges River in SanskritHorridness in SanskritStir in SanskritDread in SanskritRansack in SanskritFall Apart in SanskritIrreverent in SanskritLick in SanskritJubilate in Sanskrit