Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Advantageously Sanskrit Meaning

सफलम्, सलाभम्

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यस्य स्वादः सुष्ठु।

Example

जगति बहवः साधवः जनाः सन्ति।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
सज्जनानाम् उपदेशः हितकारी अस्ति।
अहं निर्धारितं