Advantageously Sanskrit Meaning
सफलम्, सलाभम्
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
यद् विधीयते।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यस्य स्वादः सुष्ठु।
Example
जगति बहवः साधवः जनाः सन्ति।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
सज्जनानाम् उपदेशः हितकारी अस्ति।
अहं निर्धारितं
Fleshy in SanskritStableman in SanskritProspective in SanskritAl-qaeda in SanskritDevil in SanskritAu Naturel in SanskritSwollen in SanskritWaster in SanskritMirky in SanskritProhibition in SanskritGlow in SanskritConquering in SanskritCapable in SanskritMeld in SanskritNativity in SanskritSnap in SanskritUninquiring in SanskritUnmatched in SanskritImmediately in SanskritSum in Sanskrit