Adversary Sanskrit Meaning
प्रतिपक्षी, प्रतिवादी, विपक्षी, विवादी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
पक्षैः विना।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
पक्षरहिता चटका मार्जारेण भक्षिता।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
Rear in SanskritGautama Siddhartha in SanskritBoot in SanskritOf A Sudden in SanskritMeet in SanskritChamaeleon in SanskritIn in SanskritCuff in SanskritInvestigator in SanskritCataclysm in SanskritResentment in SanskritHuntsman in SanskritSun in SanskritDolly in SanskritBelow in SanskritHg in SanskritJackfruit Tree in SanskritGiggle in SanskritTight in SanskritOriginate in Sanskrit