Advertising Sanskrit Meaning
प्ररोचनम्, विज्ञापनम्, संवादपत्रम्
Definition
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
तत् सूचनापत्रादयः येन जनैः सह कस्मिन्नपि विषये संवादं साधयति।
कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।
Example
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
अस्य चलत्-चित्रपटस्य विज्ञापनं सर्वत्र दृश्यते।
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
Ascetical in SanskritWithout Aim in SanskritRing in SanskritPoison Ivy in SanskritExpiry in SanskritMetal in SanskritGo Away in SanskritImpediment in SanskritMadagascar Pepper in SanskritLegislative Council in SanskritFine-looking in SanskritUnclear in SanskritRecipient in SanskritEnamour in SanskritBrace in SanskritPutrefaction in SanskritSiva in SanskritRapidly in SanskritSound in SanskritHumblebee in Sanskrit