Advice Sanskrit Meaning
परामर्शः, मन्त्रणम्
Definition
हितकारकं कथनम्।
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।
Example
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
Tinamou in SanskritStrong Drink in SanskritHeadlong in SanskritBreeding in SanskritCopious in SanskritDangerous in SanskritMake It in SanskritSpeedily in SanskritObsequious in SanskritNicker in SanskritOkra in SanskritOrthopedist in SanskritCounter in SanskritSurrogate in SanskritDead in SanskritIntercessor in SanskritOld Age in SanskritLimb in SanskritResidency in SanskritConch in Sanskrit