Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Advice Sanskrit Meaning

परामर्शः, मन्त्रणम्

Definition

हितकारकं कथनम्।
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।

Example

भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।