Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Advise Sanskrit Meaning

अनुशास्, उपदिश्, शिक्षय

Definition

कार्यविषये युक्तायुक्तत्वकथनानुकूलः व्यापारः।
कस्यचन कार्यस्य वस्तुनः विषये वा ज्ञापनानुकूलः व्यापारः।

Example

आचार्यः इदं कार्यं सम्यक् भवितुं शिष्यान् उपदिशति।
सः अचीकथत् यद् रहीमः अद्य न आगमिष्यति।