Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adviser Sanskrit Meaning

मन्त्री

Definition

परामर्शदाता।
सः प्रधानाधिकारी यः मन्त्रजातकर्तव्यनिश्चयं करोति।

मन्त्रो गुप्तभाषणम् अस्यास्ति

Example

सः स्वस्य समस्यापूर्त्यर्थं परामर्शकेण सह विचारविमर्शं करोति।
अमात्यः अस्य कार्यक्रमस्य शुभारम्भं करोति।

मन्त्री भक्तः शुचिः शूरोनुकृतो बुद्धमान् क्षमी""[श क]