Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aesthetic Sanskrit Meaning

नयनरम्य, नयनाभिराम, नेत्रसुख, सौन्दर्यबोधक

Definition

शोभनस्य अवस्था भावो वा।
सुन्दरस्य अवस्था भावो वा।
यः सौन्दर्यं बोधयते।

यद् नयनेभ्यः कृते रम्यम् अस्ति।
सौन्दर्यशास्त्रेण सम्बद्धः।

Example

सूर्यास्तकाले आकाशस्य शोभा वर्धते।
कश्मिरस्य सौन्दर्यं विलोभनीयम्।
विद्यापति-पदावल्यां राधायाः सौन्दर्यबोधकं वर्णनं प्राप्यते।

पथि नैकानि नयनरम्याणि दृश्यानि आसीत्।
सः केषाञ्चन सौन्दर्यशास्त्रीयाणां सिद्धान्तानां विवेचनं करोति।