Affable Sanskrit Meaning
स्निग्ध, स्नेहशीलः
Definition
यः साधुव्यवहारं करोति।
यः सर्वेषु रमते।
यः स्वभावतः सुष्ठुः।
शोभनशीलविशिष्टः।
Example
रामः शिष्टः पुरुषः अस्ति।
सः स्नेहशीलः व्यक्तिः अस्ति।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
सच्चरिताः व्यक्तयः समाजस्य नेतारः।
Broad in SanskritDebility in SanskritBristly in SanskritSunday in SanskritAl-qa'ida in SanskritPigeon in SanskritDoggedness in SanskritIncongruity in SanskritUnmixed in SanskritFlow in SanskritW in SanskritCopy in SanskritSelf-esteem in SanskritFormula in SanskritSpark in SanskritSecret in SanskritAtomic Number 80 in SanskritNow in SanskritEject in SanskritCompunction in Sanskrit