Affair Sanskrit Meaning
जारता, प्रकरणम्
Definition
नीतिविरुद्धं कार्यम्।
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
अनृजुप्रकृतेः भावः।
प्राप्तस्य भावः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
जीवितार्थे कृतं कर्म।
यः साधुः नास्ति।
Example
दुष्टः नरः सर्वदा दुष्कर्मणा लिप्तः।
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
कापट्येन प्राप्तं धनं न स्थिरम्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
तेन स्वस्य पितुः
Pipe in SanskritDrama in SanskritHg in SanskritWear in SanskritConciliate in SanskritTechnical in SanskritNymph in SanskritCelebrity in SanskritStunner in SanskritSender in SanskritFlat in SanskritElectric Current in SanskritAlexander The Great in SanskritKnotty in SanskritDisencumber in SanskritNor'-east in SanskritCrab in SanskritNavy Man in SanskritSqueeze in SanskritTinamou in Sanskrit