Affected Sanskrit Meaning
दयार्द्र, द्रवित, द्रवीभूत, प्रभावित
Definition
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
यः दयायुक्तः।
यः प्रभाव्यते।
यः द्रवरूपं धारयति।
यः दयया परिपूर्णः।
Example
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
महात्मनः सङ्कीर्तनेन सर्वे प्रभाविताः अभवन्।
पर्वतस्थः हिमः द्रवितः अतः समुद्रस्य स्तरः वर्धितः।
रमेशस्य अवस्था दृष्ट्वा मोहनस्य हृदयं द्रवितं जातम्।
Intumescent in SanskritPettiness in SanskritSarasvati in SanskritReturn in SanskritNationalist in SanskritThrashing in SanskritBirthmark in SanskritLuster in SanskritYounker in SanskritGoldsmith in SanskritScallywag in SanskritRow in SanskritPublic Figure in SanskritIntimate in SanskritLeadership in SanskritImmenseness in SanskritFibre in SanskritEbon in SanskritRepair in SanskritMachine Gun in Sanskrit