Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Affluence Sanskrit Meaning

धनाढ्यता, महार्घता, सधनता, सश्रीकता, स्फीतता

Definition

राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
अधिकस्य अवस्था भावो वा।
समृद्धस्य अवस्था भावो वा।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
उदारस्य अवस्था भावः वा।
योगसाधनस्य अलौकिक

Example

अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
शरीरे शर्करायाः प्राचुर्यात् मधुमेहः उद्भवति।
नैकानि युगानि यावत् विदेशस्थैः भारतस्य समृद्धिः उपभुक्ता।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
सेठकरोडीमलमहोदयः स्वस्य उदारतायाः कृते प्रसिद्धः अस्ति।
अणिमा