Affray Sanskrit Meaning
विप्लवः
Definition
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
विश्वासस्य विपरीतं कृतं कार्यम्।
नित्यं जातः कलहः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
Example
इन्दिरा गान्धी महोदयायाः विश्वासघातः तस्याः अङ्गरक्षकैः कृतः।
विप्लवात् सः गृहात् बहिः गतः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
Embarrassed in SanskritAll-embracing in SanskritPresent in SanskritPtyalize in SanskritVisible Light in SanskritEquivocation in SanskritBlush in SanskritDecent in SanskritBhakti in SanskritDilapidation in SanskritMoney in SanskritPearly in SanskritWhacking in SanskritWorld in SanskritPower in SanskritAuthorized in SanskritArjuna in SanskritEgg in SanskritMass in SanskritDomesticated in Sanskrit