Affright Sanskrit Meaning
आतङ्कः, भीषय
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
अत्याचारादीभिः मनसि जातम् भयम्।
शक्तिवीरतादीनां ईदृशः प्रभावः येन विरोधिनः बिभ्यन्ति।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
जन
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
मम क्रोधः शाम्यति।
काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
सचिनः उत्साहेन वल्लनं करोति।
बालकाः छदौ कोलाहलं कुर्वन्ति।
घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
वा
Atrocious in SanskritRecite in SanskritWasting in SanskritJocularity in SanskritRumpus in SanskritBombilate in SanskritTerm in SanskritKnavery in SanskritSiddhartha in SanskritLordliness in SanskritDetermination in SanskritKohl in SanskritCupboard in SanskritSudra in SanskritSwing in SanskritBoast in SanskritSri Lanka Rupee in SanskritLand Mile in SanskritCharioteer in SanskritReformist in Sanskrit