Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Affront Sanskrit Meaning

अधि क्षिप्, अनादरः, अनादरक्रिया, अनार्यम्, अप मन्, अप वद्, अपमानः, अपमानक्रिया, अपमानवाक्यम्, अपवादः, अव ज्ञा, अव धृष्, अव मन्, अवज्ञा, अवज्ञानम्, अवमानना, अवमानवाक्यम्, अवलेपः, अवहेलनम्, अवहेला, असूर्क्षणम्, आ क्षर्, आ क्षिप्, आ धृष्, कुत्स्, क्षेपः, खलोक्तिः, गर्ह्, तिरस्कारः, तिरस्कारवाक्यम्, तिरस्कृ, तिरस्क्रिया, दुर्वचस्, धर्षणम्, निं उ, निकृ, निन्दा, निर्भर्त्सना, परि भू, परि वद्, परिभवः, परिभाव

Definition

सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।

Example

सः सर्वेषां पुरः माम् अपामन्यत।