Aflare Sanskrit Meaning
प्रज्वलित
Definition
वर्णविशेषः।
तेजसा मण्डितम्।
यः प्रकाशमानः अस्ति।
आवेगेन युक्तः।
यः ज्वलति।
यस्य उद्दीपनं जातम्।
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
प्रज्वलितेन दीपेन ईश्वरस्य अर्चना कृता।
उद्दीप्तानाम् कामनानाम् अप्राप्तिः एव क्रोधस्य कारणम्।
Dull in SanskritTurn Out in SanskritShade in SanskritDonation in SanskritDivide in SanskritOdourless in SanskritTogether in SanskritAtomic Number 16 in SanskritAlumna in SanskritSuffocate in SanskritConsole in SanskritSure As Shooting in SanskritPseud in SanskritStipend in SanskritTyrannous in SanskritArgumentation in SanskritFascinated in SanskritSlothful in SanskritLissom in SanskritEye in Sanskrit