Aforementioned Sanskrit Meaning
अभिहितम्, आख्यातम्, ईरितम्, उक्तम्, उदितम्, उदीरितम्, कथितम्, गदितम्, जल्पितम्, निगदितम्, भटितम्, भणितम्, भाषितम्, रटितम्, रठितम्, रपितम्, लडितम्, लपितम्, व्याहृतम्
Definition
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
यस्मिन् विषये बहवः जनाः जानन्ति।
कस्मिन् स्थाने।
यद् प्राग् एव उक्तम्।
यः कथ्यते।
लोके ख्यातियुक्तः।
यद् गीयते।
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
रामः कुत्र अस्ति।
यद् विभागप्रमुखेन अभिहितं तद् एव करणीयम्।
रामायणे उल्लिखिता कथा भगवतः रामस्य अस्ति।
विद्याधरः अस्मिन् नगर
Markweed in SanskritPresent in SanskritGarbanzo in SanskritButton in SanskritAccommodate in SanskritCholer in SanskritDestruct in SanskritFat in SanskritInk in SanskritSlip in SanskritSexual Love in SanskritPiper Nigrum in SanskritBeard in SanskritSticker in SanskritContagious Disease in SanskritUncover in SanskritOutrageous in SanskritConsummate in SanskritHook in SanskritInnocence in Sanskrit