Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aforesaid Sanskrit Meaning

अभिहितम्, आख्यातम्, ईरितम्, उक्तम्, उदितम्, उदीरितम्, कथितम्, गदितम्, जल्पितम्, निगदितम्, भटितम्, भणितम्, भाषितम्, रटितम्, रठितम्, रपितम्, लडितम्, लपितम्, व्याहृतम्

Definition

अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य उल्लेखः पूर्वम् एव जातः।
कस्मिन् स्थाने।
यद् प्राग् एव उक्तम्।
यः कथ्यते।

लोके ख्यातियुक्तः।
यद् गीयते।

Example

सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
उपरोक्ता उक्तिः रामचरित मानस इति ग्रन्थात् अवतरिता।
रामः कुत्र अस्ति।
यद् विभागप्रमुखेन अभिहितं तद् एव