Afterwards Sanskrit Meaning
अनन्तरम्, अपरम्, उत्तरतः, ततः, ततः परम्, तत्पश्चात्, तदनन्तरम्, परम्, परस्तात्, पश्चात्
Definition
कस्यापि पुरतः।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
निर्धारित-समयोपरान्तम्।
विरामेण विना।
दक्षिणदिशः संमुखी दिक्।
यः निरन्तरं भवति।
कालक्रमेण पश्चात्।
कस्माद् अपि स्थानाद् अनन्तरम्।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः
Example
सः मम अनुपदम् आगच्छति।
मम प्रश्नस्य उत्तरं न दत्तम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
विवाहः सम्पद्यताम् तदनन्तरं भवतः भोजयामः।
Plenty in SanskritHemorrhoid in SanskritHippo in SanskritKnown in SanskritFictional in SanskritOpinion in SanskritTwenty-four Hours in SanskritDrop in SanskritCelebrity in SanskritBilingualist in SanskritDeceitful in SanskritPistil in SanskritSilver in SanskritMutilated in SanskritRefute in SanskritDisease Of The Skin in SanskritUneasiness in SanskritHumblebee in SanskritTally in SanskritWorry in Sanskrit