Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Age Sanskrit Meaning

आयुः, आयुष, जरा, जीवनम्, जीवा, जीवित्वम्, जीव्यम्, जृ, मन्दसान, युगम्, वार्द्धकभावः, वार्द्धक्यम्, वार्द्ध्यम्, वार्धकम्, वृद्धकालः, वृद्धता, वृद्धत्वम्, वृद्धीभू, शेषावस्था

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
हिन्दूनां मते कालस्य चतुर्विभागेषु प्रत्येकं युगसंज्ञकः देवानां द्वादशसहस्रवत्सरेण चतुर्युगं भवति मनुष्यमानेन चतुर्युग-परिमाणं विंशति-सहस्राधिक-त्रिचत्वारिंशत् लक्षम् तत्र सत्ययुगस्य मानं १७२८००० वर्षाः, त्रेतायुगस्य १२९६००० वर्षाः, द्वापरयुगस्य ८६४००० वर्षाः, कलियुगस्य ४३२००

Example

परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म-संस्थापनार्थाय संभवामि युगे युगे।
ध्रुवो मृत्युः जीवितस्य।
तस्य मृत्युकालः समीपम् एव।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव