Aged Sanskrit Meaning
गतवयस्क, गतायू, जरठ, जरण, जरण्ड, जरिन्, जरोतुर, जीर्ण, वयोगत, वयोवृद्ध, वृद्ध, स्थविर
Definition
यः वयसा अधिकः।
पक्षिविशेषः यः द्वन्द्वार्थे मांसार्थे वा उपयुज्यते।
कस्यापि क्षेत्रस्य प्रमुखः।
पितामहप्रपितामहादिभ्यः पूर्वः जातः।
मनुष्यस्य मृताः मातापित्रादयः पूर्वपुरुषाः।
गतयौवनः।
वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
धातुविशेषः, विद्युतवहनक्षमः रक्तवर्णीयः धातुः यः भाण्डादिनिर्माणे उपयुज्यते। (आयुर
Example
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
मया तित्तिरयोः द्वन्द्वं दृश्यते।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
रामकृष्णादयः अस्माकं पूर्वजाः।
पितृपक्षे पूर्वजेभ्यः तर्पणं दीयते।
अस्मान् वृद्धां सेवितुम् अत्र कोपि नास्ति। ""/ वृद्धास्ते न विचारणीयचरिताः
नारङ्गस्य फलानि मधुराणि सुगन्धितानि