Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Agency Sanskrit Meaning

उपायः, युक्तिः

Definition

सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्या

Example

अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
वाहनं यात्रायाः साधनम् अस्ति।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन