Aggregation Sanskrit Meaning
संकलनम्, संग्रहः
Definition
वस्त्राणां कर्गजानां पुटनानुकूलः व्यापारः।
विकीर्णस्य वस्तुनः एकत्र स्थापनानुकूलः व्यापारः।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।
एकत्रीकरणस्य क्रिया।
Example
सा वस्त्रं सम्यक् सङ्कोचति।
कृषकः विकीर्णान् धान्यकणान् चिनोति।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
इदं मन्दिरं निर्मातुं भिक्षायाः सङ्ग्रहणं कृतम्।
Sudra in SanskritSweat in SanskritUnbendable in SanskritTribe in SanskritRegard in SanskritMantle in SanskritFor Certain in SanskritVanish in SanskritShining in SanskritWorry in SanskritPluck in SanskritGuide in SanskritInterrogative in SanskritMagnanimous in SanskritBluestocking in SanskritResponsibleness in SanskritConfab in SanskritFront in SanskritBlacksmith in SanskritUnfavourableness in Sanskrit