Aghan Sanskrit Meaning
अग्रहायणः, आग्रहायणिकः, मार्गः, मार्गशिरः, मार्गशीर्षः, सहः, सहाः
Definition
मेषादिद्वादशराश्यान्तर्गतो दशमः राशिः स च उत्तराषाढायाः शेषपादत्रयं श्रवणासमुदायः धनिष्ठायाः पूर्वार्धम् एतन्नवपादेन भवति।
पशुविशेषः, चतुष्पादः चित्राङ्गः यः तृणादिकं मृग्यते।
पशुविशेषः नर मृगः।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेष
Example
अहं मकरराशेः वार्षिकं भविष्यफलं ज्ञातुम् इच्छामि।
मृगस्य चर्म मुनिना आसनार्थे उपयुज्यते।
कुरङ्गः कुरङ्गी च उद्याने अटतः।
तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।
गीतायाः भ्राता मार्गशीर्षे अजायत।
मृगशिरः रोहिण्याः अनन्तरं वर्तमानं नक्षत्रम् अस्ति।
Barren in SanskritWeakly in SanskritExtrovert in SanskritName in SanskritS in SanskritSaloon in SanskritMatch in SanskritDrill in SanskritReceived in SanskritEncumbrance in SanskritDisinvest in SanskritSiddhartha in SanskritEasy in SanskritPicture in SanskritFreshness in SanskritKidnapper in SanskritCoral in SanskritMarried Couple in SanskritOkra in SanskritCreative in Sanskrit