Aghast Sanskrit Meaning
स्तब्ध
Definition
यः बिभेति।
यः सम्भ्रमेण पीडितः।
यः विस्मयान्वितः।
यस्मिन् संवेदना न वर्तते ।
Example
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
किंकर्तव्यमूढ़ः मनुष्यः किमपि कर्तुं न शक्यते।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
रक्तप्रवाहस्य रोधनेन पादौ संवेदनशून्यौ जातौ ।
Make in SanskritAwaken in SanskritHistory in SanskritScoundrel in SanskritGallery in SanskritThoroughgoing in SanskritWhite Paper in SanskritFoundation in SanskritIgnition in SanskritMystifier in SanskritAt Present in SanskritVertebra in SanskritRecognition in SanskritMulberry in SanskritState Highway in SanskritApprehension in SanskritBasil in SanskritBark in SanskritWay in SanskritLinseed in Sanskrit