Agility Sanskrit Meaning
स्फूर्तिः
Definition
शीघ्रस्य अवस्था भावो वा।
कस्यापि कार्यार्थे मनसि जातः उत्साहः।
चञ्चलस्य अवस्था भावो वा।
शीघ्रस्य अवस्था।
वर्धनस्य क्रिया।
प्रखरस्य अवस्था।
प्रस्फूर्यते इति।
महामूल्यतायाः अवस्था भावः वा।
कस्यापि पदार्थस्य मन्दं वेल्लनम् ।
Example
नीरजः प्रत्येकं कार्यं स्फूर्त्या करोति।
चित्तस्य चञ्चलतां दूरीकरोतु।
वायुः शीघ्रतया वहति।
विदुषां बुद्धेः प्राखर्य्यं शीघ्रतया एव ज्ञायते।
अहं दक्षिणस्य नेत्रस्य स्फुरणेन पीडितास्मि।
बहुमूल्यता तु प्रतिदिनं वर्धते।
भयेन रोमसु उत्कम्पः जायते ।
Plumbago in SanskritStableman in SanskritChills And Fever in SanskritRoom in SanskritCalorie in SanskritSun in SanskritSawbones in SanskritUnexpected in SanskritLazy in SanskritSwinging in SanskritIdyllic in SanskritFen in SanskritMember in SanskritMale Monarch in SanskritBird Of Night in SanskritWaken in SanskritAustria in SanskritEvildoer in SanskritIgnorant in SanskritBeastly in Sanskrit