Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Agitation Sanskrit Meaning

आन्दोलनम्, विक्षोभः

Definition

अन्यथावृत्तिकरणस्य प्रयत्नम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
आवेगानां तीव्रीकरणस्य क्रिया।
लोकहितम् उद्दिश्य विशिष्टध्येयस्य पूर्त्यर्थं निर्धारितयोजनानुसारं कार्यं क्रियमाणानां जनानां समूहः।
विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।
कस्याश्चित् अप्रियायाः अनिष्टायाः वा घटनायाः कारणात् मनसि जायमानः विकारः।

Example

यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
एषा आन्दोलनसमीतिः तस्याः अभ्यर्थनायाः न विचलति।
सः अभियानस्य समर्थकः अस्ति।
विक्षोभस्य नैके प्रकाराः सन्ति।