Agni Sanskrit Meaning
अग्निः, अग्निदेवः, अग्निदेवता, अग्निहोत्रः, आशयाशः, आशुशुक्षणिः, आश्रयध्वंसी, आश्रयभुक्, आश्रयाशः, उषर्बुधः, कृपीटयोनिः, क्रव्यवाहनः, जातवेदः, तनुनपात्, तेजः, धनञ्जयः, पावकः, पावनः, बृहत्भानुः, रोहिताश्वः, वह्नि, विभावसुः, वीतहोत्रः, वृषाकपिः, वैश्वानरः, शोचिष्केशः, सप्तार्चि, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, हविरशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, हुतभुक्, हुताशः, हुताशनः, हुरण्यरे
Definition
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
कालविशेषः, (स
Example
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
विद्याधराः नभसि चरन्तिः।
कालिदासेन मेघः दूतः अस्ति इति कल्पना