Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Agreement Sanskrit Meaning

प्रबन्धः, व्यवस्था

Definition

कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
समयं कृत्वा परस्परं स्वाभियोगात् किञ्चिदपासनम्।
एकमतेः भावः।
समापनस्य क्रिया।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।
कार्यस्

Example

उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
कश्मीरविषये भारतस्य पाकिस्तानस्य च सन्धिः आवश्यकः। / शत्रूणां न हि संदध्यात्सुश्लिष्टेनापि सन्धिना।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तयोः देशयोः