Ahead Sanskrit Meaning
अग्रगत, अग्रतः, अग्रम्, पुरतः पुरः, प्रगत
Definition
विना कमपि सङ्केतम्।
कस्यापि पुरतः।
यः अग्रे गच्छति।
अग्रे गच्छति।
अग्रे सरति।
आगामिनि काले।
आरम्भे अथवा मूले।
कस्माद् अपि स्थानाद् अनन्तरम्।
वर्तमानसमयात् ऊर्ध्वम्।
अत्यन्तं प्रगतिशीलायां लाभकारिण्यां वा स्थित्याम् ।
कस्यचित् कथनस्य अनन्तरम् ।
कस्यापि आदौ व
Example
एषः समाजः शिक्षाक्षेत्रे प्रगतः अस्ति।
पुरोगामी पुरुषः एव अस्य दलस्य नायकः अस्ति।
सः सावकाशम् अग्रे गच्छति।
मार्गदर्शकः अग्रे गच्छति।
भविष्यत्काले किं भविष्यति इति कः अपि न जानाति।
Head-shrinker in SanskritStep-up in SanskritAlong in SanskritRebut in SanskritRetainer in SanskritTime Interval in SanskritCerebrate in SanskritRationalism in SanskritOutlook in SanskritCrab in SanskritBound in SanskritKlick in SanskritSmooth in SanskritLoss in SanskritDesire in SanskritSharp in SanskritExuberate in SanskritVerification in SanskritNor'-west in SanskritMollusk in Sanskrit