Aid Sanskrit Meaning
उपकारः, उपकृतम्, उपकृतिः, सहायता, साहाय्यम्
Definition
यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यादिषु उपयुज्यमाना वस्तु।
कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
सः अनुकूलः प्रियो वा अनुभ
Example
वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
कृषकः विविधान् उपकरणान् उपयुज्यते।
ज्येष्ठानां आज्ञायाः पालनं क
Clove in SanskritDuck Soup in SanskritPremier in SanskritLooting in SanskritWound in SanskritSoftness in SanskritBragging in SanskritHard Drink in SanskritEunuch in SanskritTabu in SanskritStill in SanskritSubmersed in SanskritDecent in SanskritPhoebe in SanskritAtomic Number 82 in SanskritShrewmouse in SanskritReversal in SanskritBiddy in SanskritFuturity in SanskritSympathy in Sanskrit