Ail Sanskrit Meaning
अरिष्टः, उग्रगन्धः, गृञ्जनः, ग्रन्थमूलम्, तरिता, दीर्घपत्रः, महाकन्दः, महौषधम्, मुखदूषणः, रशुनम्, रसुनम्, रसोनः, रसोनकः, राहूच्छिष्टम्, लशुनम्, लशूनम्, लसुनम्, श्रीमस्तकः, सोनहः
Definition
यद् शुभं नास्ति।
अशुभं शकुनम्।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
क्षुपविश
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
कृषकः मूलकं सेचयति।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
श्यामः तक्रं पिबति।
Period in SanskritMain in SanskritVision in SanskritGold in SanskritHamlet in SanskritBellybutton in SanskritReturn in Sanskrit1000 in SanskritRumple in SanskritExcitement in SanskritDissipated in SanskritFound in SanskritState Of Katar in SanskritThief in SanskritRun in SanskritGanges River in SanskritTab in SanskritSludge in SanskritErotic Love in SanskritRocky in Sanskrit