Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aim Sanskrit Meaning

अभिप्र इ, इष्, उद्दिश्, लक्ष्यम्, सङ्कॢप्

Definition

चिन्तनयोग्यम्।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
द्रष्टुं योग्यः।
किमपि वस्तु साध्यरूपेण कल्पयित्वा तद् अभि आहननम्।
यम् उद्दिश्य वार्ता भवति।
यद् उद्देश्यरूपेण स्थाप्यते।

तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प

Example

एतद् चिन्तनीयं प्रकरणम्।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
व्याधः लक्ष्यात् प्रभ्रष्टः।
किमर्थं माम् लक्ष्यं करोषि।
अस्मिन् संवत्सरे गोधूमस्य उत्पादनस्य लक्ष्यः दशलक्षं टनपरिमाणम् अस्ति।

धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुप