Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Air Sanskrit Meaning

अक्षतिः, अजगत्प्राणः, अनिलः, आका, आवकः, आशुगः, कम्पलक्ष्मा, खश्वासः, गन्धवहः, गन्धवाहः, चञ्चलः, जगत्प्राणः, धूलिध्वजः, नभः, नभःप्राणः, नभस्वान्, निश्वासकः, पवनः, पवमानः, पृषताम्पतिः, पृषदश्वः, प्रकम्पनः, प्रभञ्जनः, फणिप्रियः, भोगिकान्तः, मरुत्, मातरिश्वा, मारुतः, मृगवाबनः, वातः, वातिः, वाबः, वायुः, वासः, विहगः, शसीनिः, श्वसनः, सदागतिः, समीरः, समीरणः, सारः, सुखाशः, स्तनूनः, स्पर्शनः, स्वकम्पनः, स्वर

Definition

खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
यस्मिन् गतिः अस्ति।
खगोलशास्त्रदृष्ट्या त्रयोदश अंशाः विंशतिः कलाः इति परिमाण युक्ताः चन्द्रगतेः मार्गाः।
ग्राम्यपशुः- यस्य मांसं जनः अत्ति।
अस्रविशेषः, सः सूचियुक्तः दण

Example

पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
सः स्वविचारान् अभिव्यनक्ति।
सप्तविंशति नक्षत्राणि सन्ति।
बाणस्य आघातेन खगः आहतः।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
पर्वते दृश्यमानः