Airs Sanskrit Meaning
विभ्रमः
Definition
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
स्त्रीभिः स्वस्य मुग्धत्वप्रदर्शनाय कृतं विपर्यासयुक्तम् आचरणम्।
स्वस्य अनुचिताम् इच्छां साधयितुं कृतः आग्रहः।
स्त्रीणां शृङ्गारभावजक्रियाविशेषः।
Example
सीतायाः विभ्रमाः सर्वेभ्यः न रोचन्ते।
किशोरस्य स्वैरतया सर्वे अपि त्रस्ताः।
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु।
Unite in SanskritSimpleness in SanskritInsect in SanskritOft in SanskritAge in SanskritUnusefulness in SanskritInsomniac in SanskritArticle Of Clothing in SanskritBeak in SanskritHarry in SanskritMoon in Sanskrit29th in SanskritPanthera Leo in SanskritSinning in SanskritRawness in SanskritArouse in SanskritSprinkling in SanskritDreadful in SanskritUnwitting in SanskritReasoned in Sanskrit