Alarmed Sanskrit Meaning
आशङ्कित, शङ्कायुक्त, शङ्कित, सशङ्क
Definition
शङ्कया युक्तः।
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
अवधानयुक्तः।
यः बिभेति।
Example
सः अस्मिन् कार्यविषये शङ्कितः अस्ति।
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
भयविप्लुतः मनुष्यः
Cachexia in SanskritHuman in SanskritRegime in SanskritAccumulate in SanskritHanuman in SanskritAstounded in SanskritTransmissible in SanskritLustfulness in SanskritTriad in SanskritCrack in SanskritSedge in SanskritJob in Sanskrit4 in SanskritViscous in SanskritEarful in SanskritMuzzy in SanskritPick Apart in SanskritBreak Up in SanskritTrue Laurel in SanskritLead On in Sanskrit